A 418-25 Muhūrtacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 418/25
Title: Muhūrtacintāmaṇi
Dimensions: 35.2 x 10.3 cm x 163 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2975
Remarks:


Reel No. A 418-25 Inventory No. 44498

Title Muhūrttacintāmaṇi, Pramitākṣarāṭīkā

Remarks a basic text by Rāmadaivajña with commentary on it by himself

Author Rāmadaivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 35.2 x 10.3 cm

Folios 163

Lines per Folio 10

Foliation figures in the middle right-hand margin of the verso

Scribe Rāmaśaṅkara

Place of Deposit NAK

Accession No. 4/2975

Manuscript Features

Excerpts

«Beginning of the root text:»

oṃ namaḥ śrīgaṇeśāya ||     ||

gaurīśravaḥ ketakapatrabhaṃgam

ākṛṣya hastena dadan mukhāgre |

vighnān muhūrttākalitadvitīya.-

dantapraroho haratu dvipāsyaḥ || 1 || (fol. 1v1)

«Beginning of the commentary text:»

śrī(2)varadamūrttaye gajānanāya namaḥ ||     ||

kailāsaṃ pūṇarākāhimakararucire vīkṣyaṃ (!) bimbaṃ svakīyaṃ.

bhūyo bhūyo pi dhāvat pratibhaṭakaraṭīsparddhayā caṇḍabhaṇḍaḥ |

mādha(3)vatvaṃ (!) tvadaṅghriprahatir abhito dhūyate sau dharitrī.

†tyamvāvābhir† niruddhāḥ kapaṭakaraṭinaḥ kelayo naḥ punantu || 1 || (fol. 1v1–3)

prārīpsitasya (!) granthasya nirvighnaparisamāptyarthaṃ śiṣṭācārānumitaśrutabo(5)dhitakarttavyatākaṃ (!) svābhīṣṭagaṇeśadevatāśīrvādarūpamaṅgalam indravajrayopanibadhnāti ||     || gaurīśrava iti || dvipasya gajasya āsyaṃ yasyeti dvipāsyo ga(6)ṇeśaḥ | vighnān haratu. nāśayatu | yuṣmākam iti śeṣaḥ | (fol. 1v4–6)

«End of the root text:»

tadātmaja udāradhīr vibudhanīlakaṇṭhānujo.

gaṇeśapadapaṅkajaṃ hṛdi nidhāya rāmābhidhaḥ |

girīśanagare va(6)re bhujabhujeṣucandrair mite.

śake viniramād imaṃ khalu muhūrttacintāmaṇiṃ || 10 || (fol. 163v5–6)

«End of the commentary text:»

atha svanāmakathanapūrvakaṃ granthasamāptiṃ pṛthvīchandasāha || tadeti || tasyānantasyātmajo rāmābhidho girīśanagare vārāṇasyāṃ. muhūrttacintāmaṇiṃ muhūrttacintāmaṇināmadheyaṃ granthaṃ. bhujabhujeṣucandrai1522r mite. śake dvāviṃśatyadhikapaṃcadaśamite. śāke viniramāt. akārṣīt. śeṣaṃ sphuṭaṃ || 10 ||     || (fol. 163v6-8)

«Colophon of the root text:»

«Colophon of the commentary text:»

iti śrīdaivajñānantasutadaivajñarāmaviracitāyāṃ sva(9)kṛtamuhūrttacintāmaṇiṭīkāyāṃ pramitākṣarāyāṃ gṛhapraveśaprakaraṇaṃ samāptam ||     ||     || śubhaṃ ||

ṣaḍabdhirandhre kilaśāṃkhike ʼbde

bhujaṃgati(10)thyāṃ sitamārgaśīrṣe |

lilekha rāmādimaśaṃkarānto.

muhūrttacintāmaṇim āsu vipraḥ ||     ||     || 6072 || śubham astu sarvadā ||     ||     ||

(11) vāstuvidhau raśivicāraḥ ||

aśvinyāditrayaṃ meṣe. siṃhe proktaṃ maghātrayaṃ |

mūlāditritayaṃ cāpe. meṣeṣu nararāśayaḥ ||

vistārāyāmahati. gṛhapiṇḍa udāhṛtaḥ ||     ||     ||     ||     ||     || (fol. 163v8–11)

Microfilm Details

Reel No. A 418/25

Date of Filming 07-08-1972

Exposures 177

Used Copy Kathmandu

Type of Film positive

Remarks two exp. fols. are 13r–14v, 30v–31r, 38v–39r, 53v–54r, 112v–115r, 118v–119r, 127v–128r and 162v–163r

Catalogued by BK

Date 22-06-2006

Bibliography