A 418-25 Muhūrtacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 418/25
Title: Muhūrtacintāmaṇi
Dimensions: 35.2 x 10.3 cm x 163 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2975
Remarks:
Reel No. A 418-25 Inventory No. 44498
Title Muhūrttacintāmaṇi, Pramitākṣarāṭīkā
Remarks a basic text by Rāmadaivajña with commentary on it by himself
Author Rāmadaivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
Size 35.2 x 10.3 cm
Folios 163
Lines per Folio 10
Foliation figures in the middle right-hand margin of the verso
Scribe Rāmaśaṅkara
Place of Deposit NAK
Accession No. 4/2975
Manuscript Features
Excerpts
«Beginning of the root text:»
oṃ namaḥ śrīgaṇeśāya || ||
gaurīśravaḥ ketakapatrabhaṃgam
ākṛṣya hastena dadan mukhāgre |
vighnān muhūrttākalitadvitīya.-
dantapraroho haratu dvipāsyaḥ || 1 || (fol. 1v1)
«Beginning of the commentary text:»
śrī(2)varadamūrttaye gajānanāya namaḥ || ||
kailāsaṃ pūṇarākāhimakararucire vīkṣyaṃ (!) bimbaṃ svakīyaṃ.
bhūyo bhūyo pi dhāvat pratibhaṭakaraṭīsparddhayā caṇḍabhaṇḍaḥ |
mādha(3)vatvaṃ (!) tvadaṅghriprahatir abhito dhūyate sau dharitrī.
†tyamvāvābhir† niruddhāḥ kapaṭakaraṭinaḥ kelayo naḥ punantu || 1 || (fol. 1v1–3)
…
prārīpsitasya (!) granthasya nirvighnaparisamāptyarthaṃ śiṣṭācārānumitaśrutabo(5)dhitakarttavyatākaṃ (!) svābhīṣṭagaṇeśadevatāśīrvādarūpamaṅgalam indravajrayopanibadhnāti || || gaurīśrava iti || dvipasya gajasya āsyaṃ yasyeti dvipāsyo ga(6)ṇeśaḥ | vighnān haratu. nāśayatu | yuṣmākam iti śeṣaḥ | (fol. 1v4–6)
«End of the root text:»
tadātmaja udāradhīr vibudhanīlakaṇṭhānujo.
gaṇeśapadapaṅkajaṃ hṛdi nidhāya rāmābhidhaḥ |
girīśanagare va(6)re bhujabhujeṣucandrair mite.
śake viniramād imaṃ khalu muhūrttacintāmaṇiṃ || 10 || (fol. 163v5–6)
«End of the commentary text:»
atha svanāmakathanapūrvakaṃ granthasamāptiṃ pṛthvīchandasāha || tadeti || tasyānantasyātmajo rāmābhidho girīśanagare vārāṇasyāṃ. muhūrttacintāmaṇiṃ muhūrttacintāmaṇināmadheyaṃ granthaṃ. bhujabhujeṣucandrai1522r mite. śake dvāviṃśatyadhikapaṃcadaśamite. śāke viniramāt. akārṣīt. śeṣaṃ sphuṭaṃ || 10 || || (fol. 163v6-8)
«Colophon of the root text:»
«Colophon of the commentary text:»
iti śrīdaivajñānantasutadaivajñarāmaviracitāyāṃ sva(9)kṛtamuhūrttacintāmaṇiṭīkāyāṃ pramitākṣarāyāṃ gṛhapraveśaprakaraṇaṃ samāptam || || || śubhaṃ ||
ṣaḍabdhirandhre kilaśāṃkhike ʼbde
bhujaṃgati(10)thyāṃ sitamārgaśīrṣe |
lilekha rāmādimaśaṃkarānto.
muhūrttacintāmaṇim āsu vipraḥ || || || 6072 || śubham astu sarvadā || || ||
(11) vāstuvidhau raśivicāraḥ ||
aśvinyāditrayaṃ meṣe. siṃhe proktaṃ maghātrayaṃ |
mūlāditritayaṃ cāpe. meṣeṣu nararāśayaḥ ||
vistārāyāmahati. gṛhapiṇḍa udāhṛtaḥ || || || || || || (fol. 163v8–11)
Microfilm Details
Reel No. A 418/25
Date of Filming 07-08-1972
Exposures 177
Used Copy Kathmandu
Type of Film positive
Remarks two exp. fols. are 13r–14v, 30v–31r, 38v–39r, 53v–54r, 112v–115r, 118v–119r, 127v–128r and 162v–163r
Catalogued by BK
Date 22-06-2006
Bibliography